Declension table of ?sūryaśiṣyāntevāsin

Deva

MasculineSingularDualPlural
Nominativesūryaśiṣyāntevāsī sūryaśiṣyāntevāsinau sūryaśiṣyāntevāsinaḥ
Vocativesūryaśiṣyāntevāsin sūryaśiṣyāntevāsinau sūryaśiṣyāntevāsinaḥ
Accusativesūryaśiṣyāntevāsinam sūryaśiṣyāntevāsinau sūryaśiṣyāntevāsinaḥ
Instrumentalsūryaśiṣyāntevāsinā sūryaśiṣyāntevāsibhyām sūryaśiṣyāntevāsibhiḥ
Dativesūryaśiṣyāntevāsine sūryaśiṣyāntevāsibhyām sūryaśiṣyāntevāsibhyaḥ
Ablativesūryaśiṣyāntevāsinaḥ sūryaśiṣyāntevāsibhyām sūryaśiṣyāntevāsibhyaḥ
Genitivesūryaśiṣyāntevāsinaḥ sūryaśiṣyāntevāsinoḥ sūryaśiṣyāntevāsinām
Locativesūryaśiṣyāntevāsini sūryaśiṣyāntevāsinoḥ sūryaśiṣyāntevāsiṣu

Compound sūryaśiṣyāntevāsi -

Adverb -sūryaśiṣyāntevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria