Declension table of ?sūryaśiṣya

Deva

MasculineSingularDualPlural
Nominativesūryaśiṣyaḥ sūryaśiṣyau sūryaśiṣyāḥ
Vocativesūryaśiṣya sūryaśiṣyau sūryaśiṣyāḥ
Accusativesūryaśiṣyam sūryaśiṣyau sūryaśiṣyān
Instrumentalsūryaśiṣyeṇa sūryaśiṣyābhyām sūryaśiṣyaiḥ sūryaśiṣyebhiḥ
Dativesūryaśiṣyāya sūryaśiṣyābhyām sūryaśiṣyebhyaḥ
Ablativesūryaśiṣyāt sūryaśiṣyābhyām sūryaśiṣyebhyaḥ
Genitivesūryaśiṣyasya sūryaśiṣyayoḥ sūryaśiṣyāṇām
Locativesūryaśiṣye sūryaśiṣyayoḥ sūryaśiṣyeṣu

Compound sūryaśiṣya -

Adverb -sūryaśiṣyam -sūryaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria