Declension table of ?sūryaśānti

Deva

FeminineSingularDualPlural
Nominativesūryaśāntiḥ sūryaśāntī sūryaśāntayaḥ
Vocativesūryaśānte sūryaśāntī sūryaśāntayaḥ
Accusativesūryaśāntim sūryaśāntī sūryaśāntīḥ
Instrumentalsūryaśāntyā sūryaśāntibhyām sūryaśāntibhiḥ
Dativesūryaśāntyai sūryaśāntaye sūryaśāntibhyām sūryaśāntibhyaḥ
Ablativesūryaśāntyāḥ sūryaśānteḥ sūryaśāntibhyām sūryaśāntibhyaḥ
Genitivesūryaśāntyāḥ sūryaśānteḥ sūryaśāntyoḥ sūryaśāntīnām
Locativesūryaśāntyām sūryaśāntau sūryaśāntyoḥ sūryaśāntiṣu

Compound sūryaśānti -

Adverb -sūryaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria