Declension table of ?sūryayantra

Deva

NeuterSingularDualPlural
Nominativesūryayantram sūryayantre sūryayantrāṇi
Vocativesūryayantra sūryayantre sūryayantrāṇi
Accusativesūryayantram sūryayantre sūryayantrāṇi
Instrumentalsūryayantreṇa sūryayantrābhyām sūryayantraiḥ
Dativesūryayantrāya sūryayantrābhyām sūryayantrebhyaḥ
Ablativesūryayantrāt sūryayantrābhyām sūryayantrebhyaḥ
Genitivesūryayantrasya sūryayantrayoḥ sūryayantrāṇām
Locativesūryayantre sūryayantrayoḥ sūryayantreṣu

Compound sūryayantra -

Adverb -sūryayantram -sūryayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria