Declension table of ?sūryavrata

Deva

NeuterSingularDualPlural
Nominativesūryavratam sūryavrate sūryavratāni
Vocativesūryavrata sūryavrate sūryavratāni
Accusativesūryavratam sūryavrate sūryavratāni
Instrumentalsūryavratena sūryavratābhyām sūryavrataiḥ
Dativesūryavratāya sūryavratābhyām sūryavratebhyaḥ
Ablativesūryavratāt sūryavratābhyām sūryavratebhyaḥ
Genitivesūryavratasya sūryavratayoḥ sūryavratānām
Locativesūryavrate sūryavratayoḥ sūryavrateṣu

Compound sūryavrata -

Adverb -sūryavratam -sūryavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria