Declension table of ?sūryavilokana

Deva

NeuterSingularDualPlural
Nominativesūryavilokanam sūryavilokane sūryavilokanāni
Vocativesūryavilokana sūryavilokane sūryavilokanāni
Accusativesūryavilokanam sūryavilokane sūryavilokanāni
Instrumentalsūryavilokanena sūryavilokanābhyām sūryavilokanaiḥ
Dativesūryavilokanāya sūryavilokanābhyām sūryavilokanebhyaḥ
Ablativesūryavilokanāt sūryavilokanābhyām sūryavilokanebhyaḥ
Genitivesūryavilokanasya sūryavilokanayoḥ sūryavilokanānām
Locativesūryavilokane sūryavilokanayoḥ sūryavilokaneṣu

Compound sūryavilokana -

Adverb -sūryavilokanam -sūryavilokanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria