Declension table of ?sūryavikāsinī

Deva

FeminineSingularDualPlural
Nominativesūryavikāsinī sūryavikāsinyau sūryavikāsinyaḥ
Vocativesūryavikāsini sūryavikāsinyau sūryavikāsinyaḥ
Accusativesūryavikāsinīm sūryavikāsinyau sūryavikāsinīḥ
Instrumentalsūryavikāsinyā sūryavikāsinībhyām sūryavikāsinībhiḥ
Dativesūryavikāsinyai sūryavikāsinībhyām sūryavikāsinībhyaḥ
Ablativesūryavikāsinyāḥ sūryavikāsinībhyām sūryavikāsinībhyaḥ
Genitivesūryavikāsinyāḥ sūryavikāsinyoḥ sūryavikāsinīnām
Locativesūryavikāsinyām sūryavikāsinyoḥ sūryavikāsinīṣu

Compound sūryavikāsini - sūryavikāsinī -

Adverb -sūryavikāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria