Declension table of ?sūryavikāsin

Deva

NeuterSingularDualPlural
Nominativesūryavikāsi sūryavikāsinī sūryavikāsīni
Vocativesūryavikāsin sūryavikāsi sūryavikāsinī sūryavikāsīni
Accusativesūryavikāsi sūryavikāsinī sūryavikāsīni
Instrumentalsūryavikāsinā sūryavikāsibhyām sūryavikāsibhiḥ
Dativesūryavikāsine sūryavikāsibhyām sūryavikāsibhyaḥ
Ablativesūryavikāsinaḥ sūryavikāsibhyām sūryavikāsibhyaḥ
Genitivesūryavikāsinaḥ sūryavikāsinoḥ sūryavikāsinām
Locativesūryavikāsini sūryavikāsinoḥ sūryavikāsiṣu

Compound sūryavikāsi -

Adverb -sūryavikāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria