Declension table of ?sūryavighna

Deva

MasculineSingularDualPlural
Nominativesūryavighnaḥ sūryavighnau sūryavighnāḥ
Vocativesūryavighna sūryavighnau sūryavighnāḥ
Accusativesūryavighnam sūryavighnau sūryavighnān
Instrumentalsūryavighnena sūryavighnābhyām sūryavighnaiḥ sūryavighnebhiḥ
Dativesūryavighnāya sūryavighnābhyām sūryavighnebhyaḥ
Ablativesūryavighnāt sūryavighnābhyām sūryavighnebhyaḥ
Genitivesūryavighnasya sūryavighnayoḥ sūryavighnānām
Locativesūryavighne sūryavighnayoḥ sūryavighneṣu

Compound sūryavighna -

Adverb -sūryavighnam -sūryavighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria