Declension table of ?sūryaveśman

Deva

NeuterSingularDualPlural
Nominativesūryaveśma sūryaveśmanī sūryaveśmāni
Vocativesūryaveśman sūryaveśma sūryaveśmanī sūryaveśmāni
Accusativesūryaveśma sūryaveśmanī sūryaveśmāni
Instrumentalsūryaveśmanā sūryaveśmabhyām sūryaveśmabhiḥ
Dativesūryaveśmane sūryaveśmabhyām sūryaveśmabhyaḥ
Ablativesūryaveśmanaḥ sūryaveśmabhyām sūryaveśmabhyaḥ
Genitivesūryaveśmanaḥ sūryaveśmanoḥ sūryaveśmanām
Locativesūryaveśmani sūryaveśmanoḥ sūryaveśmasu

Compound sūryaveśma -

Adverb -sūryaveśma -sūryaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria