Declension table of sūryavat

Deva

NeuterSingularDualPlural
Nominativesūryavat sūryavantī sūryavatī sūryavanti
Vocativesūryavat sūryavantī sūryavatī sūryavanti
Accusativesūryavat sūryavantī sūryavatī sūryavanti
Instrumentalsūryavatā sūryavadbhyām sūryavadbhiḥ
Dativesūryavate sūryavadbhyām sūryavadbhyaḥ
Ablativesūryavataḥ sūryavadbhyām sūryavadbhyaḥ
Genitivesūryavataḥ sūryavatoḥ sūryavatām
Locativesūryavati sūryavatoḥ sūryavatsu

Adverb -sūryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria