Declension table of sūryavat

Deva

MasculineSingularDualPlural
Nominativesūryavān sūryavantau sūryavantaḥ
Vocativesūryavan sūryavantau sūryavantaḥ
Accusativesūryavantam sūryavantau sūryavataḥ
Instrumentalsūryavatā sūryavadbhyām sūryavadbhiḥ
Dativesūryavate sūryavadbhyām sūryavadbhyaḥ
Ablativesūryavataḥ sūryavadbhyām sūryavadbhyaḥ
Genitivesūryavataḥ sūryavatoḥ sūryavatām
Locativesūryavati sūryavatoḥ sūryavatsu

Compound sūryavat -

Adverb -sūryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria