Declension table of ?sūryavarman

Deva

MasculineSingularDualPlural
Nominativesūryavarmā sūryavarmāṇau sūryavarmāṇaḥ
Vocativesūryavarman sūryavarmāṇau sūryavarmāṇaḥ
Accusativesūryavarmāṇam sūryavarmāṇau sūryavarmaṇaḥ
Instrumentalsūryavarmaṇā sūryavarmabhyām sūryavarmabhiḥ
Dativesūryavarmaṇe sūryavarmabhyām sūryavarmabhyaḥ
Ablativesūryavarmaṇaḥ sūryavarmabhyām sūryavarmabhyaḥ
Genitivesūryavarmaṇaḥ sūryavarmaṇoḥ sūryavarmaṇām
Locativesūryavarmaṇi sūryavarmaṇoḥ sūryavarmasu

Compound sūryavarma -

Adverb -sūryavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria