Declension table of ?sūryavarga

Deva

MasculineSingularDualPlural
Nominativesūryavargaḥ sūryavargau sūryavargāḥ
Vocativesūryavarga sūryavargau sūryavargāḥ
Accusativesūryavargam sūryavargau sūryavargān
Instrumentalsūryavargeṇa sūryavargābhyām sūryavargaiḥ sūryavargebhiḥ
Dativesūryavargāya sūryavargābhyām sūryavargebhyaḥ
Ablativesūryavargāt sūryavargābhyām sūryavargebhyaḥ
Genitivesūryavargasya sūryavargayoḥ sūryavargāṇām
Locativesūryavarge sūryavargayoḥ sūryavargeṣu

Compound sūryavarga -

Adverb -sūryavargam -sūryavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria