Declension table of ?sūryavaralocana

Deva

MasculineSingularDualPlural
Nominativesūryavaralocanaḥ sūryavaralocanau sūryavaralocanāḥ
Vocativesūryavaralocana sūryavaralocanau sūryavaralocanāḥ
Accusativesūryavaralocanam sūryavaralocanau sūryavaralocanān
Instrumentalsūryavaralocanena sūryavaralocanābhyām sūryavaralocanaiḥ sūryavaralocanebhiḥ
Dativesūryavaralocanāya sūryavaralocanābhyām sūryavaralocanebhyaḥ
Ablativesūryavaralocanāt sūryavaralocanābhyām sūryavaralocanebhyaḥ
Genitivesūryavaralocanasya sūryavaralocanayoḥ sūryavaralocanānām
Locativesūryavaralocane sūryavaralocanayoḥ sūryavaralocaneṣu

Compound sūryavaralocana -

Adverb -sūryavaralocanam -sūryavaralocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria