Declension table of ?sūryavara

Deva

MasculineSingularDualPlural
Nominativesūryavaraḥ sūryavarau sūryavarāḥ
Vocativesūryavara sūryavarau sūryavarāḥ
Accusativesūryavaram sūryavarau sūryavarān
Instrumentalsūryavareṇa sūryavarābhyām sūryavaraiḥ sūryavarebhiḥ
Dativesūryavarāya sūryavarābhyām sūryavarebhyaḥ
Ablativesūryavarāt sūryavarābhyām sūryavarebhyaḥ
Genitivesūryavarasya sūryavarayoḥ sūryavarāṇām
Locativesūryavare sūryavarayoḥ sūryavareṣu

Compound sūryavara -

Adverb -sūryavaram -sūryavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria