Declension table of ?sūryavarṇā

Deva

FeminineSingularDualPlural
Nominativesūryavarṇā sūryavarṇe sūryavarṇāḥ
Vocativesūryavarṇe sūryavarṇe sūryavarṇāḥ
Accusativesūryavarṇām sūryavarṇe sūryavarṇāḥ
Instrumentalsūryavarṇayā sūryavarṇābhyām sūryavarṇābhiḥ
Dativesūryavarṇāyai sūryavarṇābhyām sūryavarṇābhyaḥ
Ablativesūryavarṇāyāḥ sūryavarṇābhyām sūryavarṇābhyaḥ
Genitivesūryavarṇāyāḥ sūryavarṇayoḥ sūryavarṇānām
Locativesūryavarṇāyām sūryavarṇayoḥ sūryavarṇāsu

Adverb -sūryavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria