Declension table of ?sūryavarṇa

Deva

NeuterSingularDualPlural
Nominativesūryavarṇam sūryavarṇe sūryavarṇāni
Vocativesūryavarṇa sūryavarṇe sūryavarṇāni
Accusativesūryavarṇam sūryavarṇe sūryavarṇāni
Instrumentalsūryavarṇena sūryavarṇābhyām sūryavarṇaiḥ
Dativesūryavarṇāya sūryavarṇābhyām sūryavarṇebhyaḥ
Ablativesūryavarṇāt sūryavarṇābhyām sūryavarṇebhyaḥ
Genitivesūryavarṇasya sūryavarṇayoḥ sūryavarṇānām
Locativesūryavarṇe sūryavarṇayoḥ sūryavarṇeṣu

Compound sūryavarṇa -

Adverb -sūryavarṇam -sūryavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria