Declension table of ?sūryavana

Deva

NeuterSingularDualPlural
Nominativesūryavanam sūryavane sūryavanāni
Vocativesūryavana sūryavane sūryavanāni
Accusativesūryavanam sūryavane sūryavanāni
Instrumentalsūryavanena sūryavanābhyām sūryavanaiḥ
Dativesūryavanāya sūryavanābhyām sūryavanebhyaḥ
Ablativesūryavanāt sūryavanābhyām sūryavanebhyaḥ
Genitivesūryavanasya sūryavanayoḥ sūryavanānām
Locativesūryavane sūryavanayoḥ sūryavaneṣu

Compound sūryavana -

Adverb -sūryavanam -sūryavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria