Declension table of ?sūryavallī

Deva

FeminineSingularDualPlural
Nominativesūryavallī sūryavallyau sūryavallyaḥ
Vocativesūryavalli sūryavallyau sūryavallyaḥ
Accusativesūryavallīm sūryavallyau sūryavallīḥ
Instrumentalsūryavallyā sūryavallībhyām sūryavallībhiḥ
Dativesūryavallyai sūryavallībhyām sūryavallībhyaḥ
Ablativesūryavallyāḥ sūryavallībhyām sūryavallībhyaḥ
Genitivesūryavallyāḥ sūryavallyoḥ sūryavallīnām
Locativesūryavallyām sūryavallyoḥ sūryavallīṣu

Compound sūryavalli - sūryavallī -

Adverb -sūryavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria