Declension table of ?sūryavaṃśyā

Deva

FeminineSingularDualPlural
Nominativesūryavaṃśyā sūryavaṃśye sūryavaṃśyāḥ
Vocativesūryavaṃśye sūryavaṃśye sūryavaṃśyāḥ
Accusativesūryavaṃśyām sūryavaṃśye sūryavaṃśyāḥ
Instrumentalsūryavaṃśyayā sūryavaṃśyābhyām sūryavaṃśyābhiḥ
Dativesūryavaṃśyāyai sūryavaṃśyābhyām sūryavaṃśyābhyaḥ
Ablativesūryavaṃśyāyāḥ sūryavaṃśyābhyām sūryavaṃśyābhyaḥ
Genitivesūryavaṃśyāyāḥ sūryavaṃśyayoḥ sūryavaṃśyānām
Locativesūryavaṃśyāyām sūryavaṃśyayoḥ sūryavaṃśyāsu

Adverb -sūryavaṃśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria