Declension table of ?sūryavaṃśya

Deva

NeuterSingularDualPlural
Nominativesūryavaṃśyam sūryavaṃśye sūryavaṃśyāni
Vocativesūryavaṃśya sūryavaṃśye sūryavaṃśyāni
Accusativesūryavaṃśyam sūryavaṃśye sūryavaṃśyāni
Instrumentalsūryavaṃśyena sūryavaṃśyābhyām sūryavaṃśyaiḥ
Dativesūryavaṃśyāya sūryavaṃśyābhyām sūryavaṃśyebhyaḥ
Ablativesūryavaṃśyāt sūryavaṃśyābhyām sūryavaṃśyebhyaḥ
Genitivesūryavaṃśyasya sūryavaṃśyayoḥ sūryavaṃśyānām
Locativesūryavaṃśye sūryavaṃśyayoḥ sūryavaṃśyeṣu

Compound sūryavaṃśya -

Adverb -sūryavaṃśyam -sūryavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria