Declension table of ?sūryavaṃśya

Deva

MasculineSingularDualPlural
Nominativesūryavaṃśyaḥ sūryavaṃśyau sūryavaṃśyāḥ
Vocativesūryavaṃśya sūryavaṃśyau sūryavaṃśyāḥ
Accusativesūryavaṃśyam sūryavaṃśyau sūryavaṃśyān
Instrumentalsūryavaṃśyena sūryavaṃśyābhyām sūryavaṃśyaiḥ sūryavaṃśyebhiḥ
Dativesūryavaṃśyāya sūryavaṃśyābhyām sūryavaṃśyebhyaḥ
Ablativesūryavaṃśyāt sūryavaṃśyābhyām sūryavaṃśyebhyaḥ
Genitivesūryavaṃśyasya sūryavaṃśyayoḥ sūryavaṃśyānām
Locativesūryavaṃśye sūryavaṃśyayoḥ sūryavaṃśyeṣu

Compound sūryavaṃśya -

Adverb -sūryavaṃśyam -sūryavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria