Declension table of sūryavaṃśa

Deva

MasculineSingularDualPlural
Nominativesūryavaṃśaḥ sūryavaṃśau sūryavaṃśāḥ
Vocativesūryavaṃśa sūryavaṃśau sūryavaṃśāḥ
Accusativesūryavaṃśam sūryavaṃśau sūryavaṃśān
Instrumentalsūryavaṃśena sūryavaṃśābhyām sūryavaṃśaiḥ sūryavaṃśebhiḥ
Dativesūryavaṃśāya sūryavaṃśābhyām sūryavaṃśebhyaḥ
Ablativesūryavaṃśāt sūryavaṃśābhyām sūryavaṃśebhyaḥ
Genitivesūryavaṃśasya sūryavaṃśayoḥ sūryavaṃśānām
Locativesūryavaṃśe sūryavaṃśayoḥ sūryavaṃśeṣu

Compound sūryavaṃśa -

Adverb -sūryavaṃśam -sūryavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria