Declension table of ?sūryatvaca

Deva

MasculineSingularDualPlural
Nominativesūryatvacaḥ sūryatvacau sūryatvacāḥ
Vocativesūryatvaca sūryatvacau sūryatvacāḥ
Accusativesūryatvacam sūryatvacau sūryatvacān
Instrumentalsūryatvacena sūryatvacābhyām sūryatvacaiḥ sūryatvacebhiḥ
Dativesūryatvacāya sūryatvacābhyām sūryatvacebhyaḥ
Ablativesūryatvacāt sūryatvacābhyām sūryatvacebhyaḥ
Genitivesūryatvacasya sūryatvacayoḥ sūryatvacānām
Locativesūryatvace sūryatvacayoḥ sūryatvaceṣu

Compound sūryatvaca -

Adverb -sūryatvacam -sūryatvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria