Declension table of ?sūryatvac

Deva

MasculineSingularDualPlural
Nominativesūryatvaṅ sūryatvañcau sūryatvañcaḥ
Vocativesūryatvaṅ sūryatvañcau sūryatvañcaḥ
Accusativesūryatvañcam sūryatvañcau sūryatūcaḥ
Instrumentalsūryatūcā sūryatvagbhyām sūryatvagbhiḥ
Dativesūryatūce sūryatvagbhyām sūryatvagbhyaḥ
Ablativesūryatūcaḥ sūryatvagbhyām sūryatvagbhyaḥ
Genitivesūryatūcaḥ sūryatūcoḥ sūryatūcām
Locativesūryatūci sūryatūcoḥ sūryatvakṣu

Compound sūryatvak -

Adverb -sūryatvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria