Declension table of ?sūryatejasā

Deva

FeminineSingularDualPlural
Nominativesūryatejasā sūryatejase sūryatejasāḥ
Vocativesūryatejase sūryatejase sūryatejasāḥ
Accusativesūryatejasām sūryatejase sūryatejasāḥ
Instrumentalsūryatejasayā sūryatejasābhyām sūryatejasābhiḥ
Dativesūryatejasāyai sūryatejasābhyām sūryatejasābhyaḥ
Ablativesūryatejasāyāḥ sūryatejasābhyām sūryatejasābhyaḥ
Genitivesūryatejasāyāḥ sūryatejasayoḥ sūryatejasānām
Locativesūryatejasāyām sūryatejasayoḥ sūryatejasāsu

Adverb -sūryatejasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria