Declension table of ?sūryasūta

Deva

MasculineSingularDualPlural
Nominativesūryasūtaḥ sūryasūtau sūryasūtāḥ
Vocativesūryasūta sūryasūtau sūryasūtāḥ
Accusativesūryasūtam sūryasūtau sūryasūtān
Instrumentalsūryasūtena sūryasūtābhyām sūryasūtaiḥ sūryasūtebhiḥ
Dativesūryasūtāya sūryasūtābhyām sūryasūtebhyaḥ
Ablativesūryasūtāt sūryasūtābhyām sūryasūtebhyaḥ
Genitivesūryasūtasya sūryasūtayoḥ sūryasūtānām
Locativesūryasūte sūryasūtayoḥ sūryasūteṣu

Compound sūryasūta -

Adverb -sūryasūtam -sūryasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria