Declension table of ?sūryasūkta

Deva

NeuterSingularDualPlural
Nominativesūryasūktam sūryasūkte sūryasūktāni
Vocativesūryasūkta sūryasūkte sūryasūktāni
Accusativesūryasūktam sūryasūkte sūryasūktāni
Instrumentalsūryasūktena sūryasūktābhyām sūryasūktaiḥ
Dativesūryasūktāya sūryasūktābhyām sūryasūktebhyaḥ
Ablativesūryasūktāt sūryasūktābhyām sūryasūktebhyaḥ
Genitivesūryasūktasya sūryasūktayoḥ sūryasūktānām
Locativesūryasūkte sūryasūktayoḥ sūryasūkteṣu

Compound sūryasūkta -

Adverb -sūryasūktam -sūryasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria