Declension table of ?sūryasuta

Deva

MasculineSingularDualPlural
Nominativesūryasutaḥ sūryasutau sūryasutāḥ
Vocativesūryasuta sūryasutau sūryasutāḥ
Accusativesūryasutam sūryasutau sūryasutān
Instrumentalsūryasutena sūryasutābhyām sūryasutaiḥ sūryasutebhiḥ
Dativesūryasutāya sūryasutābhyām sūryasutebhyaḥ
Ablativesūryasutāt sūryasutābhyām sūryasutebhyaḥ
Genitivesūryasutasya sūryasutayoḥ sūryasutānām
Locativesūryasute sūryasutayoḥ sūryasuteṣu

Compound sūryasuta -

Adverb -sūryasutam -sūryasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria