Declension table of ?sūryastuti

Deva

FeminineSingularDualPlural
Nominativesūryastutiḥ sūryastutī sūryastutayaḥ
Vocativesūryastute sūryastutī sūryastutayaḥ
Accusativesūryastutim sūryastutī sūryastutīḥ
Instrumentalsūryastutyā sūryastutibhyām sūryastutibhiḥ
Dativesūryastutyai sūryastutaye sūryastutibhyām sūryastutibhyaḥ
Ablativesūryastutyāḥ sūryastuteḥ sūryastutibhyām sūryastutibhyaḥ
Genitivesūryastutyāḥ sūryastuteḥ sūryastutyoḥ sūryastutīnām
Locativesūryastutyām sūryastutau sūryastutyoḥ sūryastutiṣu

Compound sūryastuti -

Adverb -sūryastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria