Declension table of ?sūryastut

Deva

MasculineSingularDualPlural
Nominativesūryastut sūryastutau sūryastutaḥ
Vocativesūryastut sūryastutau sūryastutaḥ
Accusativesūryastutam sūryastutau sūryastutaḥ
Instrumentalsūryastutā sūryastudbhyām sūryastudbhiḥ
Dativesūryastute sūryastudbhyām sūryastudbhyaḥ
Ablativesūryastutaḥ sūryastudbhyām sūryastudbhyaḥ
Genitivesūryastutaḥ sūryastutoḥ sūryastutām
Locativesūryastuti sūryastutoḥ sūryastutsu

Compound sūryastut -

Adverb -sūryastut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria