Declension table of ?sūryasiddhāntavyākhyāvivaraṇa

Deva

NeuterSingularDualPlural
Nominativesūryasiddhāntavyākhyāvivaraṇam sūryasiddhāntavyākhyāvivaraṇe sūryasiddhāntavyākhyāvivaraṇāni
Vocativesūryasiddhāntavyākhyāvivaraṇa sūryasiddhāntavyākhyāvivaraṇe sūryasiddhāntavyākhyāvivaraṇāni
Accusativesūryasiddhāntavyākhyāvivaraṇam sūryasiddhāntavyākhyāvivaraṇe sūryasiddhāntavyākhyāvivaraṇāni
Instrumentalsūryasiddhāntavyākhyāvivaraṇena sūryasiddhāntavyākhyāvivaraṇābhyām sūryasiddhāntavyākhyāvivaraṇaiḥ
Dativesūryasiddhāntavyākhyāvivaraṇāya sūryasiddhāntavyākhyāvivaraṇābhyām sūryasiddhāntavyākhyāvivaraṇebhyaḥ
Ablativesūryasiddhāntavyākhyāvivaraṇāt sūryasiddhāntavyākhyāvivaraṇābhyām sūryasiddhāntavyākhyāvivaraṇebhyaḥ
Genitivesūryasiddhāntavyākhyāvivaraṇasya sūryasiddhāntavyākhyāvivaraṇayoḥ sūryasiddhāntavyākhyāvivaraṇānām
Locativesūryasiddhāntavyākhyāvivaraṇe sūryasiddhāntavyākhyāvivaraṇayoḥ sūryasiddhāntavyākhyāvivaraṇeṣu

Compound sūryasiddhāntavyākhyāvivaraṇa -

Adverb -sūryasiddhāntavyākhyāvivaraṇam -sūryasiddhāntavyākhyāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria