Declension table of ?sūryasiddhāntavāsanābhāṣya

Deva

NeuterSingularDualPlural
Nominativesūryasiddhāntavāsanābhāṣyam sūryasiddhāntavāsanābhāṣye sūryasiddhāntavāsanābhāṣyāṇi
Vocativesūryasiddhāntavāsanābhāṣya sūryasiddhāntavāsanābhāṣye sūryasiddhāntavāsanābhāṣyāṇi
Accusativesūryasiddhāntavāsanābhāṣyam sūryasiddhāntavāsanābhāṣye sūryasiddhāntavāsanābhāṣyāṇi
Instrumentalsūryasiddhāntavāsanābhāṣyeṇa sūryasiddhāntavāsanābhāṣyābhyām sūryasiddhāntavāsanābhāṣyaiḥ
Dativesūryasiddhāntavāsanābhāṣyāya sūryasiddhāntavāsanābhāṣyābhyām sūryasiddhāntavāsanābhāṣyebhyaḥ
Ablativesūryasiddhāntavāsanābhāṣyāt sūryasiddhāntavāsanābhāṣyābhyām sūryasiddhāntavāsanābhāṣyebhyaḥ
Genitivesūryasiddhāntavāsanābhāṣyasya sūryasiddhāntavāsanābhāṣyayoḥ sūryasiddhāntavāsanābhāṣyāṇām
Locativesūryasiddhāntavāsanābhāṣye sūryasiddhāntavāsanābhāṣyayoḥ sūryasiddhāntavāsanābhāṣyeṣu

Compound sūryasiddhāntavāsanābhāṣya -

Adverb -sūryasiddhāntavāsanābhāṣyam -sūryasiddhāntavāsanābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria