Declension table of ?sūryasiddhāntasāraṇī

Deva

FeminineSingularDualPlural
Nominativesūryasiddhāntasāraṇī sūryasiddhāntasāraṇyau sūryasiddhāntasāraṇyaḥ
Vocativesūryasiddhāntasāraṇi sūryasiddhāntasāraṇyau sūryasiddhāntasāraṇyaḥ
Accusativesūryasiddhāntasāraṇīm sūryasiddhāntasāraṇyau sūryasiddhāntasāraṇīḥ
Instrumentalsūryasiddhāntasāraṇyā sūryasiddhāntasāraṇībhyām sūryasiddhāntasāraṇībhiḥ
Dativesūryasiddhāntasāraṇyai sūryasiddhāntasāraṇībhyām sūryasiddhāntasāraṇībhyaḥ
Ablativesūryasiddhāntasāraṇyāḥ sūryasiddhāntasāraṇībhyām sūryasiddhāntasāraṇībhyaḥ
Genitivesūryasiddhāntasāraṇyāḥ sūryasiddhāntasāraṇyoḥ sūryasiddhāntasāraṇīnām
Locativesūryasiddhāntasāraṇyām sūryasiddhāntasāraṇyoḥ sūryasiddhāntasāraṇīṣu

Compound sūryasiddhāntasāraṇi - sūryasiddhāntasāraṇī -

Adverb -sūryasiddhāntasāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria