Declension table of ?sūryasiddhāntamañjarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryasiddhāntamañjarī | sūryasiddhāntamañjaryau | sūryasiddhāntamañjaryaḥ |
Vocative | sūryasiddhāntamañjari | sūryasiddhāntamañjaryau | sūryasiddhāntamañjaryaḥ |
Accusative | sūryasiddhāntamañjarīm | sūryasiddhāntamañjaryau | sūryasiddhāntamañjarīḥ |
Instrumental | sūryasiddhāntamañjaryā | sūryasiddhāntamañjarībhyām | sūryasiddhāntamañjarībhiḥ |
Dative | sūryasiddhāntamañjaryai | sūryasiddhāntamañjarībhyām | sūryasiddhāntamañjarībhyaḥ |
Ablative | sūryasiddhāntamañjaryāḥ | sūryasiddhāntamañjarībhyām | sūryasiddhāntamañjarībhyaḥ |
Genitive | sūryasiddhāntamañjaryāḥ | sūryasiddhāntamañjaryoḥ | sūryasiddhāntamañjarīṇām |
Locative | sūryasiddhāntamañjaryām | sūryasiddhāntamañjaryoḥ | sūryasiddhāntamañjarīṣu |