Declension table of ?sūryasiddhāntamañjarī

Deva

FeminineSingularDualPlural
Nominativesūryasiddhāntamañjarī sūryasiddhāntamañjaryau sūryasiddhāntamañjaryaḥ
Vocativesūryasiddhāntamañjari sūryasiddhāntamañjaryau sūryasiddhāntamañjaryaḥ
Accusativesūryasiddhāntamañjarīm sūryasiddhāntamañjaryau sūryasiddhāntamañjarīḥ
Instrumentalsūryasiddhāntamañjaryā sūryasiddhāntamañjarībhyām sūryasiddhāntamañjarībhiḥ
Dativesūryasiddhāntamañjaryai sūryasiddhāntamañjarībhyām sūryasiddhāntamañjarībhyaḥ
Ablativesūryasiddhāntamañjaryāḥ sūryasiddhāntamañjarībhyām sūryasiddhāntamañjarībhyaḥ
Genitivesūryasiddhāntamañjaryāḥ sūryasiddhāntamañjaryoḥ sūryasiddhāntamañjarīṇām
Locativesūryasiddhāntamañjaryām sūryasiddhāntamañjaryoḥ sūryasiddhāntamañjarīṣu

Compound sūryasiddhāntamañjari - sūryasiddhāntamañjarī -

Adverb -sūryasiddhāntamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria