Declension table of ?sūryasiddhāntadīpikā

Deva

FeminineSingularDualPlural
Nominativesūryasiddhāntadīpikā sūryasiddhāntadīpike sūryasiddhāntadīpikāḥ
Vocativesūryasiddhāntadīpike sūryasiddhāntadīpike sūryasiddhāntadīpikāḥ
Accusativesūryasiddhāntadīpikām sūryasiddhāntadīpike sūryasiddhāntadīpikāḥ
Instrumentalsūryasiddhāntadīpikayā sūryasiddhāntadīpikābhyām sūryasiddhāntadīpikābhiḥ
Dativesūryasiddhāntadīpikāyai sūryasiddhāntadīpikābhyām sūryasiddhāntadīpikābhyaḥ
Ablativesūryasiddhāntadīpikāyāḥ sūryasiddhāntadīpikābhyām sūryasiddhāntadīpikābhyaḥ
Genitivesūryasiddhāntadīpikāyāḥ sūryasiddhāntadīpikayoḥ sūryasiddhāntadīpikānām
Locativesūryasiddhāntadīpikāyām sūryasiddhāntadīpikayoḥ sūryasiddhāntadīpikāsu

Adverb -sūryasiddhāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria