Declension table of sūryasiddhānta

Deva

MasculineSingularDualPlural
Nominativesūryasiddhāntaḥ sūryasiddhāntau sūryasiddhāntāḥ
Vocativesūryasiddhānta sūryasiddhāntau sūryasiddhāntāḥ
Accusativesūryasiddhāntam sūryasiddhāntau sūryasiddhāntān
Instrumentalsūryasiddhāntena sūryasiddhāntābhyām sūryasiddhāntaiḥ sūryasiddhāntebhiḥ
Dativesūryasiddhāntāya sūryasiddhāntābhyām sūryasiddhāntebhyaḥ
Ablativesūryasiddhāntāt sūryasiddhāntābhyām sūryasiddhāntebhyaḥ
Genitivesūryasiddhāntasya sūryasiddhāntayoḥ sūryasiddhāntānām
Locativesūryasiddhānte sūryasiddhāntayoḥ sūryasiddhānteṣu

Compound sūryasiddhānta -

Adverb -sūryasiddhāntam -sūryasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria