Declension table of ?sūryasiṃha

Deva

MasculineSingularDualPlural
Nominativesūryasiṃhaḥ sūryasiṃhau sūryasiṃhāḥ
Vocativesūryasiṃha sūryasiṃhau sūryasiṃhāḥ
Accusativesūryasiṃham sūryasiṃhau sūryasiṃhān
Instrumentalsūryasiṃhena sūryasiṃhābhyām sūryasiṃhaiḥ sūryasiṃhebhiḥ
Dativesūryasiṃhāya sūryasiṃhābhyām sūryasiṃhebhyaḥ
Ablativesūryasiṃhāt sūryasiṃhābhyām sūryasiṃhebhyaḥ
Genitivesūryasiṃhasya sūryasiṃhayoḥ sūryasiṃhānām
Locativesūryasiṃhe sūryasiṃhayoḥ sūryasiṃheṣu

Compound sūryasiṃha -

Adverb -sūryasiṃham -sūryasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria