Declension table of ?sūryasena

Deva

MasculineSingularDualPlural
Nominativesūryasenaḥ sūryasenau sūryasenāḥ
Vocativesūryasena sūryasenau sūryasenāḥ
Accusativesūryasenam sūryasenau sūryasenān
Instrumentalsūryasenena sūryasenābhyām sūryasenaiḥ sūryasenebhiḥ
Dativesūryasenāya sūryasenābhyām sūryasenebhyaḥ
Ablativesūryasenāt sūryasenābhyām sūryasenebhyaḥ
Genitivesūryasenasya sūryasenayoḥ sūryasenānām
Locativesūryasene sūryasenayoḥ sūryaseneṣu

Compound sūryasena -

Adverb -sūryasenam -sūryasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria