Declension table of ?sūryasamā

Deva

FeminineSingularDualPlural
Nominativesūryasamā sūryasame sūryasamāḥ
Vocativesūryasame sūryasame sūryasamāḥ
Accusativesūryasamām sūryasame sūryasamāḥ
Instrumentalsūryasamayā sūryasamābhyām sūryasamābhiḥ
Dativesūryasamāyai sūryasamābhyām sūryasamābhyaḥ
Ablativesūryasamāyāḥ sūryasamābhyām sūryasamābhyaḥ
Genitivesūryasamāyāḥ sūryasamayoḥ sūryasamānām
Locativesūryasamāyām sūryasamayoḥ sūryasamāsu

Adverb -sūryasamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria