Declension table of ?sūryasama

Deva

NeuterSingularDualPlural
Nominativesūryasamam sūryasame sūryasamāni
Vocativesūryasama sūryasame sūryasamāni
Accusativesūryasamam sūryasame sūryasamāni
Instrumentalsūryasamena sūryasamābhyām sūryasamaiḥ
Dativesūryasamāya sūryasamābhyām sūryasamebhyaḥ
Ablativesūryasamāt sūryasamābhyām sūryasamebhyaḥ
Genitivesūryasamasya sūryasamayoḥ sūryasamānām
Locativesūryasame sūryasamayoḥ sūryasameṣu

Compound sūryasama -

Adverb -sūryasamam -sūryasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria