Declension table of ?sūryasama

Deva

MasculineSingularDualPlural
Nominativesūryasamaḥ sūryasamau sūryasamāḥ
Vocativesūryasama sūryasamau sūryasamāḥ
Accusativesūryasamam sūryasamau sūryasamān
Instrumentalsūryasamena sūryasamābhyām sūryasamaiḥ sūryasamebhiḥ
Dativesūryasamāya sūryasamābhyām sūryasamebhyaḥ
Ablativesūryasamāt sūryasamābhyām sūryasamebhyaḥ
Genitivesūryasamasya sūryasamayoḥ sūryasamānām
Locativesūryasame sūryasamayoḥ sūryasameṣu

Compound sūryasama -

Adverb -sūryasamam -sūryasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria