Declension table of ?sūryasahasranāmāvalī

Deva

FeminineSingularDualPlural
Nominativesūryasahasranāmāvalī sūryasahasranāmāvalyau sūryasahasranāmāvalyaḥ
Vocativesūryasahasranāmāvali sūryasahasranāmāvalyau sūryasahasranāmāvalyaḥ
Accusativesūryasahasranāmāvalīm sūryasahasranāmāvalyau sūryasahasranāmāvalīḥ
Instrumentalsūryasahasranāmāvalyā sūryasahasranāmāvalībhyām sūryasahasranāmāvalībhiḥ
Dativesūryasahasranāmāvalyai sūryasahasranāmāvalībhyām sūryasahasranāmāvalībhyaḥ
Ablativesūryasahasranāmāvalyāḥ sūryasahasranāmāvalībhyām sūryasahasranāmāvalībhyaḥ
Genitivesūryasahasranāmāvalyāḥ sūryasahasranāmāvalyoḥ sūryasahasranāmāvalīnām
Locativesūryasahasranāmāvalyām sūryasahasranāmāvalyoḥ sūryasahasranāmāvalīṣu

Compound sūryasahasranāmāvali - sūryasahasranāmāvalī -

Adverb -sūryasahasranāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria