Declension table of ?sūryasāvarṇika

Deva

NeuterSingularDualPlural
Nominativesūryasāvarṇikam sūryasāvarṇike sūryasāvarṇikāni
Vocativesūryasāvarṇika sūryasāvarṇike sūryasāvarṇikāni
Accusativesūryasāvarṇikam sūryasāvarṇike sūryasāvarṇikāni
Instrumentalsūryasāvarṇikena sūryasāvarṇikābhyām sūryasāvarṇikaiḥ
Dativesūryasāvarṇikāya sūryasāvarṇikābhyām sūryasāvarṇikebhyaḥ
Ablativesūryasāvarṇikāt sūryasāvarṇikābhyām sūryasāvarṇikebhyaḥ
Genitivesūryasāvarṇikasya sūryasāvarṇikayoḥ sūryasāvarṇikānām
Locativesūryasāvarṇike sūryasāvarṇikayoḥ sūryasāvarṇikeṣu

Compound sūryasāvarṇika -

Adverb -sūryasāvarṇikam -sūryasāvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria