Declension table of ?sūryasāvarṇi

Deva

MasculineSingularDualPlural
Nominativesūryasāvarṇiḥ sūryasāvarṇī sūryasāvarṇayaḥ
Vocativesūryasāvarṇe sūryasāvarṇī sūryasāvarṇayaḥ
Accusativesūryasāvarṇim sūryasāvarṇī sūryasāvarṇīn
Instrumentalsūryasāvarṇinā sūryasāvarṇibhyām sūryasāvarṇibhiḥ
Dativesūryasāvarṇaye sūryasāvarṇibhyām sūryasāvarṇibhyaḥ
Ablativesūryasāvarṇeḥ sūryasāvarṇibhyām sūryasāvarṇibhyaḥ
Genitivesūryasāvarṇeḥ sūryasāvarṇyoḥ sūryasāvarṇīnām
Locativesūryasāvarṇau sūryasāvarṇyoḥ sūryasāvarṇiṣu

Compound sūryasāvarṇi -

Adverb -sūryasāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria