Declension table of ?sūryasāman

Deva

NeuterSingularDualPlural
Nominativesūryasāma sūryasāmnī sūryasāmāni
Vocativesūryasāman sūryasāma sūryasāmnī sūryasāmāni
Accusativesūryasāma sūryasāmnī sūryasāmāni
Instrumentalsūryasāmnā sūryasāmabhyām sūryasāmabhiḥ
Dativesūryasāmne sūryasāmabhyām sūryasāmabhyaḥ
Ablativesūryasāmnaḥ sūryasāmabhyām sūryasāmabhyaḥ
Genitivesūryasāmnaḥ sūryasāmnoḥ sūryasāmnām
Locativesūryasāmni sūryasāmani sūryasāmnoḥ sūryasāmasu

Compound sūryasāma -

Adverb -sūryasāma -sūryasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria