Declension table of ?sūryasaṅkrāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryasaṅkrāntiḥ | sūryasaṅkrāntī | sūryasaṅkrāntayaḥ |
Vocative | sūryasaṅkrānte | sūryasaṅkrāntī | sūryasaṅkrāntayaḥ |
Accusative | sūryasaṅkrāntim | sūryasaṅkrāntī | sūryasaṅkrāntīḥ |
Instrumental | sūryasaṅkrāntyā | sūryasaṅkrāntibhyām | sūryasaṅkrāntibhiḥ |
Dative | sūryasaṅkrāntyai sūryasaṅkrāntaye | sūryasaṅkrāntibhyām | sūryasaṅkrāntibhyaḥ |
Ablative | sūryasaṅkrāntyāḥ sūryasaṅkrānteḥ | sūryasaṅkrāntibhyām | sūryasaṅkrāntibhyaḥ |
Genitive | sūryasaṅkrāntyāḥ sūryasaṅkrānteḥ | sūryasaṅkrāntyoḥ | sūryasaṅkrāntīnām |
Locative | sūryasaṅkrāntyām sūryasaṅkrāntau | sūryasaṅkrāntyoḥ | sūryasaṅkrāntiṣu |