Declension table of ?sūryasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativesūryasaṅkrāntiḥ sūryasaṅkrāntī sūryasaṅkrāntayaḥ
Vocativesūryasaṅkrānte sūryasaṅkrāntī sūryasaṅkrāntayaḥ
Accusativesūryasaṅkrāntim sūryasaṅkrāntī sūryasaṅkrāntīḥ
Instrumentalsūryasaṅkrāntyā sūryasaṅkrāntibhyām sūryasaṅkrāntibhiḥ
Dativesūryasaṅkrāntyai sūryasaṅkrāntaye sūryasaṅkrāntibhyām sūryasaṅkrāntibhyaḥ
Ablativesūryasaṅkrāntyāḥ sūryasaṅkrānteḥ sūryasaṅkrāntibhyām sūryasaṅkrāntibhyaḥ
Genitivesūryasaṅkrāntyāḥ sūryasaṅkrānteḥ sūryasaṅkrāntyoḥ sūryasaṅkrāntīnām
Locativesūryasaṅkrāntyām sūryasaṅkrāntau sūryasaṅkrāntyoḥ sūryasaṅkrāntiṣu

Compound sūryasaṅkrānti -

Adverb -sūryasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria