Declension table of ?sūryasañjña

Deva

MasculineSingularDualPlural
Nominativesūryasañjñaḥ sūryasañjñau sūryasañjñāḥ
Vocativesūryasañjña sūryasañjñau sūryasañjñāḥ
Accusativesūryasañjñam sūryasañjñau sūryasañjñān
Instrumentalsūryasañjñena sūryasañjñābhyām sūryasañjñaiḥ sūryasañjñebhiḥ
Dativesūryasañjñāya sūryasañjñābhyām sūryasañjñebhyaḥ
Ablativesūryasañjñāt sūryasañjñābhyām sūryasañjñebhyaḥ
Genitivesūryasañjñasya sūryasañjñayoḥ sūryasañjñānām
Locativesūryasañjñe sūryasañjñayoḥ sūryasañjñeṣu

Compound sūryasañjña -

Adverb -sūryasañjñam -sūryasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria