Declension table of ?sūryaratha

Deva

MasculineSingularDualPlural
Nominativesūryarathaḥ sūryarathau sūryarathāḥ
Vocativesūryaratha sūryarathau sūryarathāḥ
Accusativesūryaratham sūryarathau sūryarathān
Instrumentalsūryarathena sūryarathābhyām sūryarathaiḥ sūryarathebhiḥ
Dativesūryarathāya sūryarathābhyām sūryarathebhyaḥ
Ablativesūryarathāt sūryarathābhyām sūryarathebhyaḥ
Genitivesūryarathasya sūryarathayoḥ sūryarathānām
Locativesūryarathe sūryarathayoḥ sūryaratheṣu

Compound sūryaratha -

Adverb -sūryaratham -sūryarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria